Sanskrit Segmenter Summary


Input: अथाङ्गराजाद् अवतार्य चक्षुर् याहीति जन्याम् अवदत् कुमारी नासौ न रम्यो न च वेद सम्यग् द्रष्टुं न स भिन्नरुचिर् हि लोकः
Chunks: athāṅgarājāt avatārya cakṣuḥ yāhīti janyām avadat kumārī nāsau na ramyaḥ na ca veda samyak draṣṭum na sa bhinnaruciḥ hi lokaḥ
SH SelectionUoH Analysis

athāgarājāt avatārya caku yāhīti janyām avadat kumārī nāsau na ramya na ca veda samyak draum na sa bhinnaruci hi loka 
atha
rājāt
avatārya
cakṣuḥ
hi
janyām
avadat
kumārī
na
na
ramyaḥ
na
ca
veda
samyak
draṣṭum
na
sa
bhinna
ruciḥ
hi
lokaḥ
aṅga
iti
asau



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria